Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

ಪೂರ್ವ ಸ್ಯಾಮಸಿತಾಂಗೋ ಮೇ ದಿಶಿ ರಕ್ಷತು ಸರ್ವದಾ



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

पठनात् कालिका देवि पठेत् कवचमुत्तमम् । श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।



वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

ನಾಗಂ ಘಣ್ಟಾಂ ಕಪಾಲಂ ಕರಸರಸಿರುಹೈರ್ವಿಭ್ರತಂ ಭೀಮದಂಷ್ಟ್ರಂ

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥



೧೮

ಬಂಧೂಕಾರುಣವಾಸಸಂ ಭಯಹರಂ ದೇವಂ ಸದಾ ಭಾವಯೇ

Your browser isn’t supported any longer. Update it to find the greatest YouTube encounter and our latest characteristics. Learn click here more

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page